pitru suktam in sanskrit pdf - eastrohelp.com

2
।। पतृ-सूम् ।। उदताम् अवर उपरास उमयमाः पतरः सोयासःअसुम् यऽ ईयुर-वृका ॠताते नो ऽवतु पतरो हवेषु1अंगरसो नः पतरो नववा अथवनो भृगवः सोयासःतेषां वयम् सुमतो ययानाम् अप भे सौमनसे याम्2ये नः पूव पतरः सोयासो ऽनूहरे सोमपीथं वसाःतेभर यमः सरराणो हवीय उश उशः तकामम् अु3वं सोम चकतो मनीषा वं रजम् अनु नेष पंथाम्तव णीती पतरो देवेषु रनम् अभजत धीराः4वया नः पतरः सोम पूव कमाण चु ः पवमान धीराःववन् अवातः परधीन् ऽरपोणु वीरेभः अैः मघवा भवा नः5वं सोम पतृभः संवदानो ऽनु ावा-पृथवीऽ तततमै तऽ इदो हवषा वधेम वयं याम पतयो रयीणाम्6बहषदः पतरः ऊय-वागमा वो हा चकृ मा जुषवम्तऽ आगत अवसा शतमे नाथा नः शंयोर ऽरपो दधात7Pitru Suktam in Sanskrit

Upload: others

Post on 23-Oct-2021

64 views

Category:

Documents


4 download

TRANSCRIPT

Page 1: Pitru Suktam in Sanskrit PDF - eastrohelp.com

।। �पतृ-सू�म् ।।उ�दताम् अवर उ�परास उ�म�यमाः �पतरः सो�यासः।

असुम् यऽ ईयुर-वृका ॠत�ा�ते नो ऽव�तु �पतरो हवेषु॥1॥

अं�गरसो नः �पतरो नव�वा अथव�नो भृगवः सो�यासः।

तेषां वयम् सुमतो य��यानाम् अ�प भ�े सौमनसे �याम्॥2॥

ये नः पूव� �पतरः सो�यासो ऽनू�हरे सोमपीथं व�स�ाः।

ते�भर यमः सरराणो हवी�य उश� उश��ः ��तकामम् अ�ु॥3॥

�वं सोम � �च�कतो मनीषा �वं र�ज�म् अनु ने�ष पंथाम्।

तव �णीती �पतरो न देवेषु र�नम् अभज�त धीराः॥4॥

�वया �ह नः �पतरः सोम पूव� कमा��ण च�ुः पवमान धीराः।

व�वन् अवातः प�रधीन् ऽरपोणु� वीरे�भः अ�ैः मघवा भवा नः॥5॥

�वं सोम �पतृ�भः सं�वदानो ऽनु �ावा-पृ�थवीऽ आ तत�।

त�मै तऽ इ�दो ह�वषा �वधेम वयं �याम पतयो रयीणाम्॥6॥

ब�ह�षदः �पतरः ऊ�य-वा��गमा वो ह�ा चकृमा जुष�वम्।

तऽ आगत अवसा श�तमे नाथा नः शंयोर ऽरपो दधात॥7॥

Pitru Suktam in Sanskrit

Page 2: Pitru Suktam in Sanskrit PDF - eastrohelp.com

आहं �पतृ�त् सु�वद�ान् ऽअ�व��स नपातं च �व�मणं च �व�णोः।

ब�ह�षदो ये �वधया सुत�य भज�त �प�वः तऽ इहाग�म�ाः॥8॥

उप�ताः �पतरः सो�यासो ब�ह��येषु �न�धषु ��येषु।

तऽ आ गम�तु तऽ इह �ुव�तु अ�ध �ुव�तु ते ऽव�तु-अ�मान्॥9॥

आ य�तु नः �पतरः सो�यासो ऽ��न�वा�ाः प�थ�भ-द�वयानैः।

अ��मन् य�े �वधया मद�तो ऽ�ध �ुव�तु ते ऽव�तु-अ�मान्॥10॥

अ��न�वा�ाः �पतर एह ग�त सदःसदः सदत सु-�णीतयः।

अ�ा हव��ष �यता�न ब�ह��य-था र�यम् सव�-वीरं दधातन॥11॥

येऽ अ��न�वा�ा येऽ अन��न�वा�ा म�ये �दवः �वधया मादय�ते।

ते�यः �वराड-सुनी�तम् एताम् यथा-वशं त�वं क�पया�त॥12॥

अ��न�वा�ान् ॠतुमतो हवामहे नाराशं-से सोमपीथं यऽ आशुः।

ते नो �व�ासः सुहवा भव�तु वयं �याम पतयो रयीणाम्॥13॥

आ�या जानु द��णतो �नष� इमम् य�म् अ�भ गृणीत �व�े।

मा �ह��स� �पतरः केन �च�ो य� आगः पु�षता कराम॥14॥

आसीनासोऽ अ�णीनाम् उप�े र�यम् ध� दाशुषे म�या�य।

पु�े�यः �पतरः त�य व�वः �य�त तऽ इह ऊज�म् दधात॥15॥

॥ ॐ शां�त: शां�त:शां�त:॥