Transcript
Page 1: Pitru Suktam in Sanskrit PDF - eastrohelp.com

।। �पतृ-सू�म् ।।उ�दताम् अवर उ�परास उ�म�यमाः �पतरः सो�यासः।

असुम् यऽ ईयुर-वृका ॠत�ा�ते नो ऽव�तु �पतरो हवेषु॥1॥

अं�गरसो नः �पतरो नव�वा अथव�नो भृगवः सो�यासः।

तेषां वयम् सुमतो य��यानाम् अ�प भ�े सौमनसे �याम्॥2॥

ये नः पूव� �पतरः सो�यासो ऽनू�हरे सोमपीथं व�स�ाः।

ते�भर यमः सरराणो हवी�य उश� उश��ः ��तकामम् अ�ु॥3॥

�वं सोम � �च�कतो मनीषा �वं र�ज�म् अनु ने�ष पंथाम्।

तव �णीती �पतरो न देवेषु र�नम् अभज�त धीराः॥4॥

�वया �ह नः �पतरः सोम पूव� कमा��ण च�ुः पवमान धीराः।

व�वन् अवातः प�रधीन् ऽरपोणु� वीरे�भः अ�ैः मघवा भवा नः॥5॥

�वं सोम �पतृ�भः सं�वदानो ऽनु �ावा-पृ�थवीऽ आ तत�।

त�मै तऽ इ�दो ह�वषा �वधेम वयं �याम पतयो रयीणाम्॥6॥

ब�ह�षदः �पतरः ऊ�य-वा��गमा वो ह�ा चकृमा जुष�वम्।

तऽ आगत अवसा श�तमे नाथा नः शंयोर ऽरपो दधात॥7॥

Pitru Suktam in Sanskrit

Page 2: Pitru Suktam in Sanskrit PDF - eastrohelp.com

आहं �पतृ�त् सु�वद�ान् ऽअ�व��स नपातं च �व�मणं च �व�णोः।

ब�ह�षदो ये �वधया सुत�य भज�त �प�वः तऽ इहाग�म�ाः॥8॥

उप�ताः �पतरः सो�यासो ब�ह��येषु �न�धषु ��येषु।

तऽ आ गम�तु तऽ इह �ुव�तु अ�ध �ुव�तु ते ऽव�तु-अ�मान्॥9॥

आ य�तु नः �पतरः सो�यासो ऽ��न�वा�ाः प�थ�भ-द�वयानैः।

अ��मन् य�े �वधया मद�तो ऽ�ध �ुव�तु ते ऽव�तु-अ�मान्॥10॥

अ��न�वा�ाः �पतर एह ग�त सदःसदः सदत सु-�णीतयः।

अ�ा हव��ष �यता�न ब�ह��य-था र�यम् सव�-वीरं दधातन॥11॥

येऽ अ��न�वा�ा येऽ अन��न�वा�ा म�ये �दवः �वधया मादय�ते।

ते�यः �वराड-सुनी�तम् एताम् यथा-वशं त�वं क�पया�त॥12॥

अ��न�वा�ान् ॠतुमतो हवामहे नाराशं-से सोमपीथं यऽ आशुः।

ते नो �व�ासः सुहवा भव�तु वयं �याम पतयो रयीणाम्॥13॥

आ�या जानु द��णतो �नष� इमम् य�म् अ�भ गृणीत �व�े।

मा �ह��स� �पतरः केन �च�ो य� आगः पु�षता कराम॥14॥

आसीनासोऽ अ�णीनाम् उप�े र�यम् ध� दाशुषे म�या�य।

पु�े�यः �पतरः त�य व�वः �य�त तऽ इह ऊज�म् दधात॥15॥

॥ ॐ शां�त: शां�त:शां�त:॥


Top Related